A 185-16 Lalitārcanacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 185/16
Title: Lalitārcanacandrikā
Dimensions: 33.5 x 12.5 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6946
Remarks:
Reel No. A 185-16 Inventory No. 27134
Title Lalitārcanacandrikā
Author Saccidānaṃdanātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 37.5 x 12.5 cm
Folios 80
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6947
Manuscript Features
Excerpts
Beginning
❖ śrīgurūgaṇeśāya namaḥ || ||
śīvaṃ gurūṃ gaṇādhīśaṃ natvā śrīparadevatāṃ ||
lalitāyā (!) sabhedāyāḥ pravakṣyerccanacaṃdrikā (!) || 1 ||
tatara śrīmān sādhakendro rātriśeṣe samutthāyāva(2)śyakaṃ kṛtvā rātrivāsas tyaktvā śuddhe vāsasī paridhāyācamya || mānasī śucir bhutvā svāśane samupaveśya svaśirasi sahasradalakamalayogapīṭḥopari nijagurūṃ dhyāyet || ||(fol. 1v1–2)
End
maṃcakasya pūrvādicaturddikṣu trikoṇavṛttacaturasrātmakaṃ maṃḍalaṃ kṛtvā || teṣu vakṣamāṇa tat tanmaṃtreṇa vaṭukayoginīgaṇe(5)śakṣetrapālān saṃpūjya saṃtarpya || punaḥ tasyāḥ śarīre paṃcavāṇābījādikāṃ mātṛkāṃ vinyasya || tasyāḥ śirasi trikoṇāṃ vibhāvya tanmadhye bhagamālāṃ kāmeśvarīṃ ca ta(6)t tad vidyayā saṃpūjya tataḥ || om3 gaṃ kulādhyakṣagaṇapatināthaśrī pāºº || || (fol. 80v4–6)
Colophon
|| iti śrīsaccidānaṃdanāthaviracitāyāṃ lalitārcanacandrikāyāṃ mudrādhyā(7)nārghyasādhanaprabodhako nāma samāptam (!) || || śūbham ||(fol. 80v6–7)
Microfilm Details
Reel No. A 0185/16
Date of Filming 31-10-1971
Exposures 87
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 13v–14r, 52v–53r
Catalogued by MS
Date 31-08-2007
Bibliography