A 185-16 Lalitārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 185/16
Title: Lalitārcanacandrikā
Dimensions: 33.5 x 12.5 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6946
Remarks:


Reel No. A 185-16 Inventory No. 27134

Title Lalitārcanacandrikā

Author Saccidānaṃdanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.5 x 12.5 cm

Folios 80

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6947

Manuscript Features

Excerpts

Beginning

❖ śrīgurūgaṇeśāya namaḥ || ||

śīvaṃ gurūṃ gaṇādhīśaṃ natvā śrīparadevatāṃ ||

lalitāyā (!) sabhedāyāḥ pravakṣyerccanacaṃdrikā (!) || 1 ||

tatara śrīmān sādhakendro rātriśeṣe samutthāyāva(2)śyakaṃ kṛtvā rātrivāsas tyaktvā śuddhe vāsasī paridhāyācamya || mānasī śucir bhutvā svāśane samupaveśya svaśirasi sahasradalakamalayogapīṭḥopari nijagurūṃ dhyāyet || ||(fol. 1v1–2)

End

maṃcakasya pūrvādicaturddikṣu trikoṇavṛttacaturasrātmakaṃ maṃḍalaṃ kṛtvā || teṣu vakṣamāṇa tat tanmaṃtreṇa vaṭukayoginīgaṇe(5)śakṣetrapālān saṃpūjya saṃtarpya || punaḥ tasyāḥ śarīre paṃcavāṇābījādikāṃ mātṛkāṃ vinyasya || tasyāḥ śirasi trikoṇāṃ vibhāvya tanmadhye bhagamālāṃ kāmeśvarīṃ ca ta(6)t tad vidyayā saṃpūjya tataḥ || om3 gaṃ kulādhyakṣagaṇapatināthaśrī pāºº || || (fol. 80v4–6)

Colophon

|| iti śrīsaccidānaṃdanāthaviracitāyāṃ lalitārcanacandrikāyāṃ mudrādhyā(7)nārghyasādhanaprabodhako nāma samāptam (!) || || śūbham ||(fol. 80v6–7)

Microfilm Details

Reel No. A 0185/16

Date of Filming 31-10-1971

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 13v–14r, 52v–53r

Catalogued by MS

Date 31-08-2007

Bibliography